12 वाँ अध्याय / Geeta Chapter-12
एकल गायन में पूरा अध्याय पाठ
Complete chapter recitation in solo audio
उच्चारण के विवरण के साथ श्लोकों के पृथक गायन
Shlok wise audio with details of pronouciation
अनुपठन / Lead and Follow Recitation
संपूर्ण अध्याय - उच्चारण के विवरण के साथ
Complete Chapter text with common mistakes and rules for recitation.
श्लोकों के अर्थ / Meaning of Shlokas
वसुदेवसुतं(न्) देवं(ङ्), कंसचाणूरमर्दनम्।
देवकीपरमानन्दं(ङ्), कृष्णं(म्) वन्दे जगद्गुरुम्।।
ॐ श्रीपरमात्मने नम:
श्रीमद्भगवद्गीता
अथ द्वादशोऽध्याय:
देवकीपरमानन्दं(ङ्), कृष्णं(म्) वन्दे जगद्गुरुम्।।
ॐ श्रीपरमात्मने नम:
श्रीमद्भगवद्गीता
अथ द्वादशोऽध्याय:
अर्जुन उवाच
एवं(म्) सततयुक्ता ये, भक्तास्त्वां(म्) पर्युपासते|
ये चाप्यक्षरमव्यक्तं (न्), तेषां(ङ्) के योगवित्तमाः||1||
एवं(म्) सततयुक्ता ये, भक्तास्त्वां(म्) पर्युपासते|
ये चाप्यक्षरमव्यक्तं (न्), तेषां(ङ्) के योगवित्तमाः||1||
श्रीभगवानुवाच
मय्यावेश्य मनो ये मां(न्), नित्ययुक्ता उपासते|
श्रद्धया परयोपेता:(स्), ते मे युक्ततमा मताः||2||
मय्यावेश्य मनो ये मां(न्), नित्ययुक्ता उपासते|
श्रद्धया परयोपेता:(स्), ते मे युक्ततमा मताः||2||
ये त्वक्षरमनिर्देश्यम्, अव्यक्तं(म्) पर्युपासते|
सर्वत्रगमचिन्त्यं(ञ्) च, कूटस्थमचलं(न्) ध्रुवम्||3||
सर्वत्रगमचिन्त्यं(ञ्) च, कूटस्थमचलं(न्) ध्रुवम्||3||
सन्नियम्येन्द्रियग्रामं(म्), सर्वत्र समबुद्धयः|
ते प्राप्नुवन्ति मामेव, सर्वभूतहिते रताः||4||
ते प्राप्नुवन्ति मामेव, सर्वभूतहिते रताः||4||
क्लेशोऽधिकतरस्तेषाम्, अव्यक्तासक्तचेतसाम्|
अव्यक्ता हि गतिर्दुःखं(न्), देहवद्भिरवाप्यते||5||
अव्यक्ता हि गतिर्दुःखं(न्), देहवद्भिरवाप्यते||5||
ये तु सर्वाणि कर्माणि, मयि सन्न्यस्य मत्पराः|
अनन्येनैव योगेन, मां(न्) ध्यायन्त उपासते||6||
अनन्येनैव योगेन, मां(न्) ध्यायन्त उपासते||6||
तेषामहं(म्) समुद्धर्ता, मृत्युसंसारसागरात्|
भवामि नचिरात्पार्थ, मय्यावेशितचेतसाम्||7||
भवामि नचिरात्पार्थ, मय्यावेशितचेतसाम्||7||
मय्येव मन आधत्स्व, मयि बुद्धिं(न्) निवेशय|
निवसिष्यसि मय्येव, अत ऊर्ध्वं(न्) न संशयः||8||
निवसिष्यसि मय्येव, अत ऊर्ध्वं(न्) न संशयः||8||
अथ चित्तं(म्) समाधातुं(न्), न शक्नोषि मयि स्थिरम्|
अभ्यासयोगेन ततो, मामिच्छाप्तुं(न्) धनञ्जय||9||
अभ्यासयोगेन ततो, मामिच्छाप्तुं(न्) धनञ्जय||9||
अभ्यासेऽप्यसमर्थोऽसि, मत्कर्मपरमो भव|
मदर्थमपि कर्माणि, कुर्वन्सिद्धिमवाप्स्यसि||10||
मदर्थमपि कर्माणि, कुर्वन्सिद्धिमवाप्स्यसि||10||
अथैतदप्यशक्तोऽसि, कर्तुं(म्) मद्योगमाश्रितः|
सर्वकर्मफलत्यागं(न्), ततः(ख्) कुरु यतात्मवान्||11||
सर्वकर्मफलत्यागं(न्), ततः(ख्) कुरु यतात्मवान्||11||
श्रेयो हि ज्ञानमभ्यासाज्, ज्ञानाद्ध्यानं(म्) विशिष्यते|
ध्यानात्कर्मफलत्यागः(स्),त्यागाच्छान्तिरनन्तरम्||12||
ध्यानात्कर्मफलत्यागः(स्),त्यागाच्छान्तिरनन्तरम्||12||
अद्वेष्टा सर्वभूतानां(म्), मैत्रः(ख्) करुण एव च|
निर्ममो निरहङ्कारः(स्), समदुःखसुखः क्षमी||13||
निर्ममो निरहङ्कारः(स्), समदुःखसुखः क्षमी||13||
सन्तुष्टः(स्) सततं(म्) योगी, यतात्मा दृढनिश्चयः|
मय्यर्पितमनोबुद्धि:(र्), यो मद्भक्तः(स्) स मे प्रियः||14||
मय्यर्पितमनोबुद्धि:(र्), यो मद्भक्तः(स्) स मे प्रियः||14||
यस्मान्नोद्विजते लोको, लोकान्नोद्विजते च यः|
हर्षामर्षभयोद्वेगै:(र्), मुक्तो यः(स्) स च मे प्रियः||15||
हर्षामर्षभयोद्वेगै:(र्), मुक्तो यः(स्) स च मे प्रियः||15||
अनपेक्षः(श्) शुचिर्दक्ष, उदासीनो गतव्यथः|
सर्वारम्भपरित्यागी, यो मद्भक्तः(स्) स मे प्रियः||16||
सर्वारम्भपरित्यागी, यो मद्भक्तः(स्) स मे प्रियः||16||
यो न हृष्यति न द्वेष्टि, न शोचति न काङ्क्षति|
शुभाशुभपरित्यागी, भक्तिमान्यः(स्) स मे प्रियः||17||
शुभाशुभपरित्यागी, भक्तिमान्यः(स्) स मे प्रियः||17||
समः(श्) शत्रौ च मित्रे च, तथा मानापमानयोः|
शीतोष्णसुखदुःखेषु, समः(स्) सङ्गविवर्जितः||18||
शीतोष्णसुखदुःखेषु, समः(स्) सङ्गविवर्जितः||18||
तुल्यनिन्दास्तुतिर्मौनी, सन्तुष्टो येन केनचित्|
अनिकेतः(स्) स्थिरमति:(र्), भक्तिमान्मे प्रियो नरः||19||
अनिकेतः(स्) स्थिरमति:(र्), भक्तिमान्मे प्रियो नरः||19||
ये तु धर्म्यामृतमिदं(म्), यथोक्तं(म्) पर्युपासते|
श्रद्दधाना मत्परमा, भक्तास्तेऽतीव मे प्रियाः||20||
श्रद्दधाना मत्परमा, भक्तास्तेऽतीव मे प्रियाः||20||
ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां(म्) योगशास
्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्याय:।।
||ॐ श्रीकृष्णार्पणमस्तु ||
्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्याय:।।
||ॐ श्रीकृष्णार्पणमस्तु ||
योगेशं(म्) सच्चिदानन्दं(म्) वासुदेवं(म्) व्रजप्रियम्।
धर्मसंस्थापकं(म्) वीरं(ङ्) कृष्णं(म्) वन्दे जगद्गुरुम्।।
धर्मसंस्थापकं(म्) वीरं(ङ्) कृष्णं(म्) वन्दे जगद्गुरुम्।।
Previous
Next